Hindi, asked by archana28shirdhonkar, 7 months ago

महोदये! अभिवादनम्।
7 - आयुष्मन्तः भवत। चिरं जीवत। उपविशत यूयं।
महोदये! अद्य भवती अस्मान् पर्यावरणस्य विषये पाठयतु।
महोदये! पर्यावरणं किं भवति?
महोदये! अहं वदानि।
त्वं वद। ध्यानेन श्रुणुत यूयं सर्वे।
अस्माकं परितः यत् किञ्चिदपि अस्ति तत् सर्वं पर्यावरण
कथ्यते। यथा-जनाः, नद्यः, वृक्षाः, खगाः, चन्द्रः, सूर्यः,
पर्वताः, जलं, वायुः चादयः।​

Answers

Answered by Anonymous
1

Answer:

please mark me brainlist and follow me in brainly then I will surely answer to your question

Similar questions