India Languages, asked by lucky12349462, 9 months ago

मञ्जूषां लिखितानां शब्दानां सहाय्येन कथां लिखत-
(अलसा, बीजानि, रूचिः, कृषकः, क्षेत्रान्, पुत्राः, सुगुप्त, मरणानन्तर)
कस्मि
१५ ग्रामएक: वृद्धः ........ अवसत्। सः परिश्रमी, दूरदर्शी तथा सरल स्वभावः आसीत् तस्य चत्वारः...
.... अभवन्, ते कृषिकार्येपितः सहयोगं न अकुर्वन्, न च तेषां कृषिकाये..... आसीत्। अस्मात
धकृषकः चिन्तितवान्। मरणासन्नावसरे वृद्धः कृषकः स्वपुत्रान् अकथयत् यत्- मम क्षेत्रषु गुप्त वतत,
चानत्वा सुगुप्त धनं प्राप्नुयात, पुत्राः एतत् श्रुत्वा प्रासीदन, निजपितुः मृत्योंः एश्चात् निजक्षेत्रान् अकर्षन्।
घन न लब्धनम्। ते निराशाः संजाताः । अन्ते निजमातुः प्रेरणयाः, ते निक्षेत्रेषु... अवपन्। परिणामस्वरूपम्
धान्यम् अभवत्। तस्य विक्रयैः ते समृद्धाः धनिनः च संजाता। अन्ते च ते स्वपितुः गुप्तधनस्य रहस्यम्
अबोधन्।​

Answers

Answered by ankita5786
3

Answer:

krishak

alsa

where r the all blanks which we need to fill

Similar questions