मञ्जूषातः समुचितपदानि चित्वा कथां पूरयत- 1x5=5
(मनोरथैः, पिपासितः , पाषाणस्य, उपरि, पातुम्, इतस्ततः, )
एकदा एकः काकः 1.......................... आसीत्। सः जलं पातुम् 2......................... अभ्रमत्। परं कुत्रापि जलं न प्राप्नोत। अन्ते सः एकं घटम् अपश्यत्। घटे स्वल्पम् जलम् आसीत्। अतः सः जलम् 3............................... असमर्थः अभवत्। सः एकम् उपायम् अचिन्तयत्। सः4...................................... खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम् उपरिआगच्छत्। काकः जलं पीत्वा सन्तुष्टः अभवत्। परिश्रमेण एव कार्याणि सिध्यन्ति न तु 5......................................।
(ध्यातव्य :- इस कथा की पूर्ति नीचे वस्तुनिष्ठ से क्रम के आधार पर करें |)
Answers
Answered by
6
Answer:
how are you dear friend
Similar questions