India Languages, asked by pawaromaditya92, 14 days ago

my favourite festival Rakshabandhan in sanskrit​

Answers

Answered by borhaderamchandra
4

Answer:

भारतदेश : उत्सवप्रिय : अस्ति , अत्र प्रत्येक मासे दिने व कोऽपि न कोऽपि उत्सव : भवति एव ।

येषु अति प्रसिद्धं उत्सव : अस्ति रक्षाबंधन : ।

रक्षाबंधन दिवसे भगिनी निज भ्रातु : राखी मणिबन्धनं करोति ।

तथांच भ्राता तस्या : रक्षणाय वचनं ददाति ।

उत्सव : अयं भ्राता भगिनी च स्नेहस्य प्रतीक : अस्ति ।

रक्षाबंधनस्य अयं पवित्रं उत्सवं आर्थिक दृष्ट्या न पश्येयु : ।

अस्माकं आपणात् मूल्यवान् राखी न क्रीत्वा साधारणं सूत्रम् एव प्रयोगं कुर्यात् ।

Similar questions