Hindi, asked by anuyadav6052p9hk0r, 9 months ago

my school essay Sanskrit ​

Answers

Answered by Anonymous
4

Answer:

मम पाठशाला दशवादनकाले लगन्ति चतुर्वादनकाले च समाप्तिं गच्छन्ति। यदा पाठशाला लगति तदा प्रारम्भे सर्वप्रथमं ईश्वर-प्रार्थना भवति। सर्वे बालकाः पंक्तिबद्धाः भूत्वा तिष्ठन्ति। ईश्वर-प्रार्थनायाः पश्चात् उपस्थितिगणना भवति। तदनन्तरं सर्वे बालकाः स्व-स्वकक्षासु गच्छन्ति, निजे-निजे आसने उपविशन्ति, तथा पठनं लेखनं च प्रारम्भन्ते।

भिन्न-भिन्न कक्षासु भिन्न-भिन्न-विषयाणां पाठनं भवति। मध्ये प्रायः एकवादनकाले पाठशालासु जलपानस्य कृते अवकाशः भवति। तस्मिन् समये घंटिका वदति। यदा जलपानस्य घंटिका वदति तदा सर्वे छात्राः पठनं लेखनं च परित्यज्य जलपानं कर्तुं गच्छति। तत्पश्चात् अवकाशे समाप्ते पुनः पठितुं स्व-स्व-कक्षासु छात्राः गच्छन्ति।

पुस्तकपठन अतिरिक्तं बालकाः कानिचित् अन्यानि अपि कार्याणि कुर्वन्ति येन तेषां मनोविनोदः भवति, श्रमशक्तिः वर्धते तथा शरीरं च स्वस्थं तिष्ठति। तानि कार्याणि इमानि सन्ति यथा-कृषिकार्यं, पाठशालाय-पुष्प-वाटिकायाः संस्कारः, श्रमदानं खेलनं गानादिकं च।

चतुर्वादनकाले पाठशालायाः अवकाशः भवति। यदा घंटिका वदति तदा सर्वे बालकाः अतीव -प्रसन्नाः भवन्ति।

HOP IT'S HELPFULL.

MARK ME AS BRAINLIEST.

LIKE AND FOLLOW PLEASE.

Similar questions