Hindi, asked by Sahni185, 7 months ago

(ङ) भक्ताः _नमन्ति।​

Answers

Answered by nayalharishsingh
0

Answer:

जय हो तो मैं हमेशा तुम्हारा साथ नहीं देना चाहता मैं हमेशा तुम्हारा साथ नहीं देना चाहता मैं हमेशा तुम्हारा साथ नहीं

Answer:

(क) स: शिक्षक: कक्षायाम्‌ श्यामपट्टे प्रश्नम्‌ लिखति।

(ख) ते छात्रा: पुस्तिकायाम्‌ उत्तराणि लिखन्ति।

(ग) शिक्षक: ‘बालक:’ पदम् लिखित।

(घ) केयन् छात्रा: श्यायपट्टम् पश्यन्ति।

(ङ) तत्र एकं पुस्तकम् मंचे अस्ति।

Explanation:

Answer:

(क) स: शिक्षक: कक्षायाम्‌ श्यामपट्टे प्रश्नम्‌ लिखति।

(ख) ते छात्रा: पुस्तिकायाम्‌ उत्तराणि लिखन्ति।

(ग) शिक्षक: ‘बालक:’ पदम् लिखित।

(घ) केयन् छात्रा: श्यायपट्टम् पश्यन्ति।

(ङ) तत्र एकं पुस्तकम् मंचे अस्ति।

Similar questions