Hindi, asked by Madgirl19, 7 months ago

निम्न गद्यांश को पढ़कर प्रश्नों के उत्तर दीजिए --- “ हंसौ अवदताम् –‘अत्र क: उपाय:?” कच्छप: वदति –‘युवां काष्ठदंडम् एकं चञ्च्वा धारयाताम् |अहम् काष्ठदंडमध्ये अवलम्ब्य युवयो: पक्षबलेन सुखेन गमिष्यामि |” हंसौ अकथयताम्- “ सम्भवति एष: उपायकिन्तु अत्र एक: अपाय:अपि वर्तते |आवाभ्यां नियमानं त्वामवलोक्य जना: किंचिद् वदिष्यन्ति एव |यदि त्वमुत्तरं दास्यसि तदा तव मरणं निश्चितम्|” प्रश्न-1 एक शब्द में उत्तर दीजिए – (क) के किंचिद् वदिष्यन्ति? (ख) चञ्च्वा किम् धारयताम् ? प्रश्न-2 पूर्ण वाक्य में उत्तर दीजिए – (क) कच्छप: किम् उपायं वदति? (ख) तत्र क: अपाय: ? प्रश्न-3 निर्देशानुसार उत्तर दीजिए – (क) ‘दास्यसि’ क्रियाया: कर्तृपदं किम् ? (अ) कच्छप: (ब) त्वम् (स) स: (द) कम्बुग्रीव: (ख) ‘जीवनम्’ इति पदस्य विलोमं किम् ? (अ) उपाय: (ब) सुखम् (स) नियमानम् (द) मरणं

Answers

Answered by makhandandiwalms
5

निम्न गद्यांश को पढ़कर प्रश्नों के उत्तर दीजिए --- “ हंसौ अवदताम् –‘अत्र क: उपाय:?” कच्छप: वदति –‘युवां काष्ठदंडम् एकं चञ्च्वा धारयाताम् |अहम् काष्ठदंडमध्ये अवलम्ब्य युवयो: पक्षबलेन सुखेन गमिष्यामि |” हंसौ अकथयताम्- “ सम्भवति एष: उपायकिन्तु अत्र एक: अपाय:अपि वर्तते |आवाभ्यां नियमानं त्वामवलोक्य जना: किंचिद् वदिष्यन्ति एव |यदि त्वमुत्तरं दास्यसि तदा तव मरणं निश्चितम्|” प्रश्न-1 एक शब्द में उत्तर दीजिए – (क) के किंचिद् वदिष्यन्ति? (ख) चञ्च्वा किम् धारयताम् ? प्रश्न-2 पूर्ण वाक्य

Answered by satyendrakumar42708
4

Answer:

exam cheating Karte Hain

Similar questions