Hindi, asked by Golu6525, 8 months ago

निम्नलिखित गद्य-अवतरणों का सन्दर्भ सहित हिन्दी में अनुवाद कीजिए–
सतां सज्जनानाम् आचारः । यः जनाः सद् एव विचारयन्ति, सद एव वदन्ति, सद् एव आचरन्ति च, ते एव सज्जनाः भवन्ति । सज्जनाः यथा आचरन्ति तथैवाचरण सदाचारः भवति । सदाचारेणैव सज्जनाः स्वकीयानि इन्द्रियाणि वशे कृत्वा सर्वैः सह शिष्टं व्यवहारं कुर्वन्ति ।

Answers

Answered by bhaveshgayri665
6

Explanation:

अनुवाद कीजिए–

सतां सज्जनानाम् आचारः । यः जनाः सद् एव विचारयन्ति, सद एव वदन्ति, सद् एव आचरन्ति च, ते एव सज्जनाः भवन्ति । सज्जनाः यथा आचरन्ति तथैवाचरण सदाचारः भवति । सदाचारेणैव सज्जनाः स्वकीयानि इन्द्रियाणि वशे कृत्वा सर्वैः सह शिष्टं व्यवहारं कुर्वन्ति ।

Similar questions