Hindi, asked by aaisha4000, 8 months ago

निम्नलिखित गद्य-अवतरणों का सन्दर्भ सहित हिन्दी में अनुवाद कीजिए–
अनन्तरं श्रीकृष्णः गोपालैः सह वनं गत्वा गाः चारयति, तत्र च वेणुं वादयति, अनेन सर्वाः गावः गोपालश्च सर्वाणि कार्याणि विहाय तस्य वेणुवादनं श्रृण्वन्ति । महाकविः व्यासः संस्कृतभाषायां, भक्तकविः सूरदासः हिन्दीभाषायां तस्य बाललीलायाः अतिसुन्दरं वर्णनम् अकरोत् ।

Answers

Answered by jishnu172004
2

Answer:

hdello may i know he the answer pl b

Explanation:

Similar questions