India Languages, asked by gghotmail3435, 8 months ago

निम्नलिखित गद्य खण्ड पर आधारित प्रश्नों के उत्तर दीजिए।
उषसि च उत्थाय तस्य रविडधार्मिकस्य मनोरथं धनविसरैः पूरयित्वा, रमणीयेषु प्रदेशेषु कृतवसतिः अल्पैरेवाहेभिः उज्जयिनीम् आगाम्। त्र पौराणां नमस्कारालिसहस्त्राणि प्रतीचछन् विवेश नगरीम् । दृष्ट्वा च पितरं दूरादेव अवतीर्य वाजिनः मौलिना महीम् अगच्छत्। अथ प्रसारितभुजेन 'एसेहि' इत्याहूय, पित्रा सुचिरं गाढम्, उपगूढः, करे गृहीत्वा विलासवतीभवनम् अनीयत राज्ञा। तयापि तथैव प्रत्युद्गम्य अभिनन्दितागमनः दिग्विजयसंबद्धाभिरेव 'कथाभि: कंचित् कालं स्थित्वा, शुकनासं द्रष्टुम् आययौ। तत्रापि अमुनैव क्रमेण सुचिरं स्थित्वा, निवेद्य वैशम्पायनं रकन्धावारवर्तिनं कुशलिनम् आलोक्य च गनोरमाग् आगत्य विलासवतीभवने एव सर्वाः स्नानादिकाः क्रियाः निरवर्तयत्।
(i) चन्द्रापीडः जरविड़धार्मिकं किं दत्तवान् ?
(ii) पौराणां नमस्कारराज्जलिसहस्त्राणि प्रतीच्छन् चन्द्रापीडः कुत्र प्रविवेश?
(iii) करे गृहीत्वा पित्रा चन्द्रापीडं कुत्र अनयत्?
(iv) चन्द्रापीड: कं द्रष्टुम् आययौ?
(v) चन्द्रापीड: कुत्र आजगाम?

Answers

Answered by OrangyGirl
0

Explanation:

You are solely responsible for all text, images, audio, video, location data, and all other forms of data or communication that you submit or transmit to, through, or in connection with the Brainly Services, including Questions or Answers (collectively, “Your Content”). Once you submit Your Content on the Brainly Services it cannot always be withdrawn. You assume all risks associated with Your Content, including anyone else’s reliance on its quality, accuracy, or reliability, or any disclosure by you of information in Your Content that makes you personally identifiable. You represent that you own, or have the necessary permissions to use and authorize the use of Your Content by

How to become moderator was available for remote playback is unavailable right now

Similar questions