India Languages, asked by daksh3910, 1 month ago

निम्नलिखित गद्यांश के आधार पर प्रश्नों के उचित विकल्प चुनिए -

यस्मिन् देशे वयं जन्मधारणं कुर्मः स हि अस्माकं देशः जन्मभूमिः वा भवति । जननी इव जन्मभूमिः पूज्या आदरणीया च भवति । अस्याः यशः सर्वेषां देशवासिनां यशः भवति । अस्याः गौरवेण एव देशवासिनां गौरवम् भवति । ये जनाः स्वार्थाय देशस्य अहितं कुर्वन्ति ते अधमाः सन्ति । देशभक्तिः सर्वासु भक्तिषु श्रेष्ठा कथ्यते । अनया एव देशस्य स्वतंत्रतायाः रक्षा भवति । अनया एव प्रेरिताः बहवः देशभक्ताः भगत सिंह:, चन्द्रशेखर-आजाद: अनेके देशभक्ताः स्वजीवनस्य बलिदानम् अकुर्वन् । झाँसीश्वरी लक्ष्मीबाई, राणाप्रताप: मेवाड़केसरि, शिववीरः च प्रमुखाः देशभक्ताः अस्माकं देशे अभवन् । देशभक्तिः व्यक्ति-समाज -देशकल्याणार्थं परमम् औषधम् अस्ति ।
प्रश्न 1 - ये जनाः स्वार्थाय देशस्य अहितं कुर्वन्ति ते कथं सन्ति ?
श्रेष्ठा:
अधमाः
उत्तमाः
मध्यमाः
प्रश्न 2 - देशभक्त्या एव कस्य स्वतंत्रतायाः रक्षा भवति ?
जनपदस्य
राज्यस्य
नगरस्य
देशस्य
प्रश्न 3 - देशभक्तिः व्यक्ति-समाज-देशकल्याणार्थं किम् अस्ति ?
परमम् औषधम्
किमपि नास्ति
मार्गः
एकः विकल्पः
प्रश्न 4 - गद्यांश में आए 'देशभक्ताः' शब्द में वचन है ?
द्विवचन
कोई भी नहीं।
बहुवचन
एकवचन
प्रश्न 5 - गद्यांश में आए 'अकुर्वन्' शब्द में पुरुष है ?
प्रथम पुरुष
कोई भी नहीं।
मध्यम पुरुष
उत्तम पुरुष

Answers

Answered by surabhiparg
0

Answer:

what can I do it is very large

Answered by priyasingh8303791695
0

Answer:

is this a question

Explanation:

it's very large we can't do anything

Similar questions