India Languages, asked by wwwaryajain2806, 9 months ago

निम्नलिखित गद्यांश का सन्दर्भ सहित हिन्दी में अनुवाद कीजिए—
अस्योत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजो विराजते । संसारस्य पर्वतेषु उत्तुङ्गतमस्यास्य गिरेरुच्छिताः सर्वदैव हिमाच्छादितास्तिष्ठन्ति तस्मादेवायं हिमालयः कथ्यते । एतानि शिखराणि देशीयानां विदेशीयानां च पर्वतारोहिणामाकर्षणकेन्द्राण्यपि वर्तन्ते ।एवं विश्वस्यते यत् तुषाराच्छादितेष्वस्य प्रदेशेषु येति इति जातीयाः केचन हिममानवा अपि प्राप्यन्ते । हिमावेष्टितोSयमद्रिर्भारतस्य मूर्ध्नि विधिना स्थापितं सितं किरीटमिव विभाति यस्योपत्यकासु प्रसृतानि गहनानि वनानि मरकतमणिपङ्क्तीनां शोभामनुहरन्ति । एषु वनेषु निःसीमा ओषधिसम्पत् पुष्पर्द्धिश्च भवतः बहुप्रकाराणि फलानि उत्पद्यन्ते, नानाविधाः खगमृगाश्च वसन्ति ।

Answers

Answered by YOGESHmalik025
0

➡️ सत्तरहवीं शताब्दी में, देवता हिमालय का नाम नागधिराजो विराट है। संसारस्त्वं पार्वतीषु उत्सवमास्यास्य गिरुचुचिताः सर्वदा हिमाचिदासिन्दनी तस्मादेव हिमालयः कात्या। यही कारण है कि Shikharani Desiyanas साथ Answer

Similar questions