India Languages, asked by Reyansh8496, 8 months ago

निम्नलिखित गद्यांश का सन्दर्भ सहित हिन्दी में अनुवाद कीजिए—
प्रकृतेः विधाने यत्र इयं वसुन्धरा विभिन्नेषु रुपेषु बहुवर्णिकां शाटिकां परिधाय स्वकीयया विशालया नदी-वन-पर्वत-रत्नरूपया सम्पत्तया मानवानां मनो मोहयति, तथैव विशालमिदमन्तरिक्षं निःसीमकमनन्तं हिरण्यगर्भात्मकं चास्ति । अस्मिन्ननन्ते आकाशे अनन्तानि नक्षत्राणि, पुच्छलताराः नीहारिकाः, ग्रहाः, उपग्रहाः, आदित्याः, चन्द्रमाः, सप्तर्षयः, सप्त-विशतिनक्षत्राणि संवत्सरप्रवर्त्तकाः राशयः विलीनाः चाकचिक्यं प्रकटयन्ति ।

Answers

Answered by YOGESHmalik025
0

➡️ साधनाएँ: विधाएँ विभिषु रूपेशु वरवर्णुकु शक्तिकां स्वामिनी विष्ण्या नदी-वन-पर्वत-रतनाराय संपत्ति मानव मन, मोहित्य, हालाँकि, इनमें से अधिकांश विशाल हैं।

Similar questions