India Languages, asked by jagadeeswareddy3615, 8 months ago

निम्नलिखित गद्यांश का सन्दर्भ सहित हिन्दी में अनुवाद कीजिए—
चन्द्रः पृथिवीं परितः अण्डाकारं भ्रमति । स्वयं सूर्यं परितः भ्रमति । चन्द्रमास्तु पृथिवीं परितः चलति । प्रायः अष्टाविंशतितमें दिवसे परिक्रमां पूरयति । गर्तिलान् पर्वतान् कलङ्कान कथयन्ति वैज्ञानिकाः । चन्द्रस्य कलाभिः तिथीनां मासानाञ्च निर्माणं भवति । चन्द्रः सूर्यप्रकाशात् प्रकाशितो भवति । यदा चन्द्रः सूर्यपृथिव्योरन्तराले जायते, तदा ग्रहणं भवति एवं वदन्ति वैज्ञानिकाः । चन्द्रोपरि सूर्यस्य प्रकाशः यस्मिन् भागे पतति सः भागः प्रकाशितः कलारुपेण दृष्टिपथमायाति । स एव प्रकाशः तेनैव क्रमेण वर्धते, ह्रसति च ।

Answers

Answered by YOGESHmalik025
0

answer ;- चंद्रमा: पृथ्वी पर: अण्डाकार भ्रम। सूरज ही: भ्रम। मूनस्टोन: पृथ्वी चलती: चलती है। अस्सी के दशक में दिन की परिक्रमा आमतौर पर पूरी होती है। गुएरलान पर्वत कलंकान कन्वेंशन साइंटिस्ट:

Similar questions