Hindi, asked by Pjing3920, 4 months ago

. निम्नलिखित गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत- कस्मिंश्चित् वने खरनखर: नाम सिंह: प्रतिवसति स्म । स: कदाचित् इतस्ततः परिभ्रमन् क्षुधार्तः न किंचिदपि आहारं प्राप्तवान् । तत: सूर्यास्तसमये एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत्- " नूनम् एतस्यां गुहायां रात्रौ कोऽपि जीव: आगच्छति । अतः अत्रैव निगूढो भूत्वा तिष्ठामि " इति । एतस्मिन् अन्तरे गुहायाः स्वामी दधिपुच्छ: नामकः श

Answers

Answered by vadahennai
3

Explanation:

thanks thanks for free points points

Similar questions