India Languages, asked by Nitishromeo, 8 months ago

निम्नलिखितेषु वाक्येषु रेखाइ.कितपदेषु प्रयुक्तां विमक्तिं कारकं च लिखत।
(i) कृषकाः ग्राम गच्छन्ति।
(ii) छात्रः कलमेन लिखिति।
(iii) वृक्षात् फलानि पतन्ति।
(iv) छात्राः पठनाय विद्यालयं गच्छन्ति।
(v) बालकाः पादकन्दुकेन कीडन्ति।​

Answers

Answered by rakhiabhilash
0

Explanation:

Is it Sanskrit or Hindi???

Similar questions