Hindi, asked by himanshushekhar73, 5 months ago

निर्देशानुसार परिवर्तनं कृत्वा वाक्यानि पुनः लिखत।
क) सा अलिखत् । (बहुवचने)
ख) सः अहसत्। (द्विवचने)
ग) त्वम् अवदः। (द्विवचने)
घ) अहम् अपश्यम्। (बहुवचने)
ड.) वयम् अपठाम। (एकवचने)​

Answers

Answered by shwetasamaira
3

Answer:

i)alilikhtani

iii)awade

iv apasyamah

v) apathati

bro I don't know Sanskrit but a little litle know

Similar questions