CBSE BOARD XII, asked by akhiladitya95, 7 months ago

पापागपूर-
मम्, अस्माकम्, राधिका, ध्वजाः, सस्नेहम्, विद्यालये, पारितोषिकान्,
नमस्ते, वार्षिकोत्सवम्, मुख्यातिथिः ।
दिल्लीत:
दिनांकः 11.3.2019
प्रिय मित्र (1)..........
(2).
अत्र कुशलं तत्र समीहे। अहं स्व विद्यालयस्य (3)...........वर्णयामि।
मासपूर्वमेव (4)........ सर्वे अध्यापकाः छात्राः च कार्येषु व्यस्ताः
आसन् । उत्सवस्यावसरे (5)..........विद्यालयः नववधूः इव भूषितः
आसीत्। इतस्ततः मार्गेषु विविधवर्णाः (6) .......... दोधूयन्ते स्म।
शिक्षा-निदेशकः कार्यक्रमस्य (7)..........आसीत्। सः कार्यक्रम् अतीव
प्राशंसत्। योगेभ्यः छात्रेभ्यः च (8)........... अयच्छत् । गृहे सवेभ्यः
(9).......प्रणामाः।
(10)............ भवतः मित्रम्
सरिता​

Answers

Answered by anshuthakur6947
4

Answer:

Explanation:

brainly

Search...

3

akhiladitya95

05.03.2020

CBSE BOARD XII

Secondary School

पापागपूर-

मम्, अस्माकम्, राधिका, ध्वजाः, सस्नेहम्, विद्यालये, पारितोषिकान्,

नमस्ते, वार्षिकोत्सवम्, मुख्यातिथिः ।

दिल्लीत:

दिनांकः 11.3.2019

प्रिय मित्र (1)..........

(2).

अत्र कुशलं तत्र समीहे। अहं स्व विद्यालयस्य (3)...........वर्णयामि।

मासपूर्वमेव (4)........ सर्वे अध्यापकाः छात्राः च कार्येषु व्यस्ताः

आसन् । उत्सवस्यावसरे (5)..........विद्यालयः नववधूः इव भूषितः

आसीत्। इतस्ततः मार्गेषु विविधवर्णाः (6) .......... दोधूयन्ते स्म।

शिक्षा-निदेशकः कार्यक्रमस्य (7)..........आसीत्। सः कार्यक्रम् अतीव

प्राशंसत्। योगेभ्यः छात्रेभ्यः च (8)........... अयच्छत् । गृहे सवेभ्यः

(9).......प्रणामाः।

(10)............ भवतः मित्रम्

सरिता

Answered by aryanrajput0170
1

Explanation:

Bhai sare answer de muje chaiya tune to shir question hi diya hai

Similar questions