Geography, asked by manyamishra326, 29 days ago

प्र.11 अधोलिखित प्रश्नेषु चतुर्णां प्रश्नानाम् संस्कृत भाषायाम् उत्तराणि एकपदेन लिखत-
(क) संसारेऽस्मिन् कः अनश्वरः भवति?
(ख) कः तन्द्रालुः भवति?
(ग) तुला कैः भक्षिता आसीत्?
(घ) कः बाल्ये विद्यां न आधीतवान्?
(ङ) आयतलोचना का अस्ति?
(च) प्रासादः कीदृशः वर्तते?​

Answers

Answered by anchalverma24190
6

Explanation:

Prasad ki Disha Bharti answer

Similar questions