India Languages, asked by yash3393, 3 months ago

प्र.4 अधोलिखित गद्यांष पठित्वा प्रश्नानाम् उत्तराणि संस्कृते लिखत।
आदिगुरोः शङ्कराचार्यस्य जन्म केरलप्रान्ते कालडीनामके ग्रामे अभवत् । शिवगुरुः तस्य पिता आसीत् । शकराचार्यस्य
जन्मनः पूर्वमेव तस्य पिता दिव्यन्तः अतः माता आर्यम्बा एव तम् अपालयात् । जन्मतः एव सः प्रतिभाशाली आसीत्।
अल्प-अभ्यासेनैव सः सकलविया अधीतवान् सः सन्यासाय वारं वारं निजमातरं अनुमतिम अयाच किन्तु पुत्रस्नेह
वशेन माता सदैव तस्य प्रार्थनां अस्वीकृतं ।​

Answers

Answered by Anonymous
1

Explanation:

The following scripts are written by Uttarani Sanskrit.

Adiguro: Shkaracharyasya born in Kerala, the village of Kalpdinam Prabhavat. Shivguru: Tasya father Aasit. Shakaracharyas

Birth: Formerly divine father divine

Similar questions