India Languages, asked by Kishansah7980, 9 months ago

प्र. अधोलिखितेषु सन्धिविच्छेदं रूपं पूरयित्वा सन्धेः नाम अपि

लिखत-
यथा- अन्वेषणम् अनु + एषणम् - यण् सन्धि
i) तवैव- .......... + एव - .......
ii)नदीव - नदी + ..... - .......
iv)केऽपि - ..........+ अपि - .......
vi)अत्याचार:अति+ .......- .......
v) शयनम-.......+अनम् - .......
vi) यथोचितम् - 'यथा + ..... - .......

Answers

Answered by smitu15
1

1.तदैव= तदा+

2.व

3.कः

6.अयोचितम्

5.शयन

Answered by namanyadav00795
4

प्र. अधोलिखितेषु सन्धिविच्छेदं रूपं पूरयित्वा सन्धेः नाम अपि  लिखत-

Answer

i) तव + एव = तवैव  [ व्रद्धि  संधि ]

ii) नदी + इव = नदीव  [ सवर्णदीर्घ संधि  ]

iii) कः + अपि = कोऽपि  [ उत्व संधि   ]

iv) के + अपि = केऽपि  [ पूर्वरूप  संधि  ]

v) शे + अनम् = शयनम्  [ अयादि संधि  ]

vi) अति + आचार: = अत्याचार:  [ यण संधि  ]

vii) यथा + उचितम् = यथोचितम्  [ गुण संधि  ]

More Question:

Essay on internet in sanskrit

https://brainly.in/question/10523469

Similar questions