India Languages, asked by sunilpotdar9658, 9 months ago

प्र. अधोलिखितवाक्येषु स्थूलपदेषु सन्धिविच्छेदं कृत्वा लिखत-

i) पितुरिच्छा वर्तते।
............+..........
ii)छात्र: तपोवनम् गच्छति।
............+..........
iii) अध्यापक: उत्तमं छात्रं पुरस्करोति।
............+..........
iv) मन्दबुद्धि: सेवक: स्वामिन: मनस्तापस्य कारणमभवत्।
............+..........
v) निष्कपट: जन: शोभते।
............+..........
vi) बालो गच्छति।
............+..........

Answers

Answered by pandichelvi
0

Answer:

I dont know hindi brother (or) Sisz

Answered by roshinik1219
2

सन्धिविच्छेदं

(I) पितुरिच्छा वर्तते।

     पितुरिच्छा   =   पितु:  +  इच्छा

(ii)छात्र: तपोवनम् गच्छति।

      तपोवनम्  =     तप:    +  वनम्

(iii) अध्यापक: उत्तमं छात्रं पुरस्करोति।

      अध्यापक:  =   अधि + आपक:

(iv) मन्दबुद्धि: सेवक: स्वामिन: मनस्तापस्य कारणमभवत्।

       मनस्तापस्य  =    मन:   +तापस्य

(v) निष्कपट: जन: शोभते।

       निष्कपट:  =   नि  +   कपट:

(vi) बालो गच्छति।

        बालो गच्छति  =  बाल:  +  गच्छति

 

 

Similar questions