India Languages, asked by pari300, 1 month ago

प्राचीनकाले कस्मिंश्चिद् नगरे चत्वारो ब्राह्मणपुत्राः परस्पर
मित्रभावेन सह अवसन्। तेषु त्रयः बुद्धिहीनाः परन्तु शास्त्रे प्रवीणाः
आसन्। एकस्तु शास्त्रविमुखः परं बुद्धिमान् आसीत्। एकस्मिन्
दिवसे ते अचिन्तयन्–“तया विद्यया को लाभः, यया धनार्जन
न भवेत्। अतः वयं अर्थोपार्जनाय विदेशं गमिष्यामः।" एकदा ते
पूर्वदेशं प्रति गतवन्तः। मार्गे एकं शिलाखण्डम् उपविश्य परस्परं संवादं
कृतवन्तः। तेषां प्रथमः सुबुद्धिमकथयत्-अहो! अस्माकं मध्ये त्वमेव
शास्त्रविमुखः असि। विद्यां विना धनादिकं न लभ्यते। वयं च स्वधनं
तुभ्यं न दास्यामः। अतः त्वं निजगृहं गच्छ।" द्वितीयः अवदत्-“एवं कर्तुम्
उचितं नास्ति, एषः अस्माकम् अभिन्नमित्रम्। ततस्तृतीयेन कथितम्–“आगच्छ​

Answers

Answered by anusuyaarumuga73
0

Answer:

Sorry I don't know the answer

Similar questions