Hindi, asked by shwetatiwari101982, 2 months ago

पुरा कश्चन सुदामा नाम अति दरिद्रः परं धार्मिक:
विप्रः आसीत्। सः श्रीकृष्णस्य परमः सखा
भक्तश्च आसीत्। सः परिवारेण सह
अत्यन्तदारिद्रयात् जीवनम् अयापयत्। एकदा
धनहीना, संत्रस्ता तस्य भार्या अवदत्- “साक्षात्
श्रियपतिः श्रीकृष्णः तव सखा। तत् कथं भवान् तं
किञ्चित् धनं न याचते। सः अवययमेव अस्माक
दारिद्र्यपीडितं कुटुम्बं दृष्ट्वा प्रचुरं धनं दास्यति।
अत्र न संशयः।" सुदामा पत्न्याः अनुरोधेन द्वारिका
प्रति अचलत्। मित्राय दातुं गृहे किञ्चित् नासीत्।
अतः तस्य भार्या प्रतिवेशिकस्य गृहात्
तण्डुलान् आनीय ब्राह्मणाय अयच्छत्। explain in hindi​

Answers

Answered by jeetvishwakarma
0

Answer:

hello aap kha se ho dear

Similar questions