Hindi, asked by ankitak1986, 7 days ago


प्राणद शीतलं वायु जीवदं निर्मल जलम्।
अन्नदा मातरं पृथ्वीं यश्चकार नमामि तम्।।1।।
येन शुक्लीकृतो हंसो लवणयुक्तो महोदधिः।
सहस्राशुं कृतः सूर्यस्तस्मै सर्वात्मने नमः॥2॥
येन विचित्रितं पुष्पं चन्द्रमाः शीतलीकृतः।
सर्वसहा कृता पृथ्वीं यश्चकार नमामि तम्॥3॥
वन्द्यः पिता महाकाशो पूज्या माता वसुन्धरा
ध्येयं सदा परं ब्रह्म येनेदं धार्यतेऽखिलम्।।
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः।
सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग भवेत्॥5॥
(1) केन पुष्पं विचित्रम्?
(2) का सर्वसहा?
(3) सहसांशु कः?
(4) महोदधिः कीदृश?

Answers

Answered by yendavasudhagmailcom
7

Answer:

प्राणद शीतलं वायु जीवदं निर्मल जलम्।

अन्नदा मातरं पृथ्वीं यश्चकार नमामि तम्।।1।।

येन शुक्लीकृतो हंसो लवणयुक्तो महोदधिः।

सहस्राशुं कृतः सूर्यस्तस्मै सर्वात्मने नमः॥2॥

येन विचित्रितं पुष्पं चन्द्रमाः शीतलीकृतः।

सर्वसहा कृता पृथ्वीं यश्चकार नमामि तम्॥3॥

वन्द्यः पिता महाकाशो पूज्या माता वसुन्धरा

ध्येयं सदा परं ब्रह्म येनेदं धार्यतेऽखिलम्।।

सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः।

सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग भवेत्॥5॥

(1) केन पुष्पं विचित्रम्?

(2) का सर्वसहा?

(3) सहसांशु कः?

Answered by xXbrainlykibacchiXx
1

Answer:

सहस्राशुं कृतः सूर्यस्तस्मै सर्वात्मने नमः॥2॥

सहस्राशुं कृतः सूर्यस्तस्मै सर्वात्मने नमः॥2॥येन विचित्रितं पुष्पं चन्द्रमाः शीतलीकृतः।

सहस्राशुं कृतः सूर्यस्तस्मै सर्वात्मने नमः॥2॥येन विचित्रितं पुष्पं चन्द्रमाः शीतलीकृतः।सर्वसहा कृता पृथ्वीं यश्चकार नमामि तम्॥3॥

सहस्राशुं कृतः सूर्यस्तस्मै सर्वात्मने नमः॥2॥येन विचित्रितं पुष्पं चन्द्रमाः शीतलीकृतः।सर्वसहा कृता पृथ्वीं यश्चकार नमामि तम्॥3॥वन्द्यः पिता महाकाशो पूज्या माता वसुन्धरा

सहस्राशुं कृतः सूर्यस्तस्मै सर्वात्मने नमः॥2॥येन विचित्रितं पुष्पं चन्द्रमाः शीतलीकृतः।सर्वसहा कृता पृथ्वीं यश्चकार नमामि तम्॥3॥वन्द्यः पिता महाकाशो पूज्या माता वसुन्धराध्येयं सदा परं ब्रह्म येनेदं धार्यतेऽखिलम्।।

सहस्राशुं कृतः सूर्यस्तस्मै सर्वात्मने नमः॥2॥येन विचित्रितं पुष्पं चन्द्रमाः शीतलीकृतः।सर्वसहा कृता पृथ्वीं यश्चकार नमामि तम्॥3॥वन्द्यः पिता महाकाशो पूज्या माता वसुन्धराध्येयं सदा परं ब्रह्म येनेदं धार्यतेऽखिलम्।।सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः।

सहस्राशुं कृतः सूर्यस्तस्मै सर्वात्मने नमः॥2॥येन विचित्रितं पुष्पं चन्द्रमाः शीतलीकृतः।सर्वसहा कृता पृथ्वीं यश्चकार नमामि तम्॥3॥वन्द्यः पिता महाकाशो पूज्या माता वसुन्धराध्येयं सदा परं ब्रह्म येनेदं धार्यतेऽखिलम्।।सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः।सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग भवेत्॥5॥

Similar questions