India Languages, asked by Dianasaka67, 8 months ago

प्र. समुचितै: अव्ययैः (मंजूषात: गृहीत्वा) रिक्तस्थानानि पूरयत -

i)स:...............वनं गतवान्।
ii)स:............गच्छति ?
iii) गज: ...........चलति।
iv) स: ...........स्वपिति।
v) सिंहः...........गर्जति।
vi)स:............विजेष्यते।
vii) परिश्रमं कुरु, .......अनुत्तीर्ण: भविष्यसि।
vii)iगहात्.............मा गच्छ।
ix) स:.............माम् उद्वेजयति।
x) कोलाहलं.....कुरु।
मञ्जषा
मा, बहिः, मुहुर्मुहुः, अन्यथा, एकदा.
शनैः शनै:, चिरम्, नूनम्, उच्चैः , कुत्र

Answers

Answered by Itznikhilhere
12

एकदा

sorry yaar i have left sanskrit 2 yrs ago

Answered by roshinik1219
15

समुचितै: अव्ययैः

(i)    स:    एकदा  वनं गतवान्।  

(ii)   स:   बहिः गच्छति ?  

(iii)  गज:  शनै: चलति।

(iv)  स:  शनैः  स्वपिति।

(v)   सिंहः उच्चैः गर्जति।

vi)  स: नूनम्  विजेष्यते।

(vii)  परिश्रमं कुरु, अन्यथा  अनुत्तीर्ण: भविष्यसि।

(vii)  गहात्  मुहुर्मुहुः  मा गच्छ।

(ix)   स:   चिरम्  माम् उद्वेजयति।  

(x)   कोलाहलं   मा   कुरु।

Similar questions