India Languages, asked by prasannxabhi, 5 months ago

पूर्वपदस्य अन्तिमवर्णेन समम् उत्तरपदस्य पूर्ववर्णस्य मेलनेन यत्परिवर्तनं भवति तत्सन्धिः
इति।
विद्या + आलयः
विय् आ + आ लयः
विद्यालयः
एवमेव यदि + अपि यद्यपि कवि + इन्द्रः
कवीन्द्रः
सामान्यतः सन्धिः त्रिविधः, तद्यथा-
(क) स्वरसन्धिः अच्सन्धिः वा
(ख) व्यञ्जनसन्धिः हल्सन्धिः वा
(ग) विसर्गसन्धिः
(क) स्वरसन्धिः - स्वरवर्णेन सह स्वरवर्णस्य मेलनं स्वर-सन्धिः कथ्यते। संस्कृतभाषायां
स्वीकृताः स्वरवर्णाः इमे सन्ति-अ, आ, इ, ई, उ, ऊ, ऋ, लु, लु, ए, ऐ, ओ,
औ। स्वरसन्धौ एतेषां परस्परमेलनं भवति। अत्र केचिद् विशिष्टाः सन्धयः
उल्लेखनीया:-

can some one trancelate this in hindi please
!!!​

Answers

Answered by BADBOY123098
0

Answer:

ol

Explanation:

MARK me as BRAINLIST and FOLLOW me

Answered by Anonymous
6

Answer:

yeh kya h itna bda question

Explanation:

plz follow me

Similar questions