Hindi, asked by lakhisharma8185, 2 months ago

प्रायोगिकाभ्यासः
1. अधोलिखितवाक्यानि लिङ्ग-विभक्ति-पुरुष-वचनानुसारेण शुद्धं कुरुत।
(नीचे लिखे वाक्यों को लिंग, विभक्ति, पुरुष तथा वचन के अनुसार शुद्ध कीजिए।)
1. अश्ववारः अश्वेन पतति।
2. आकाशात् सूर्योदयः भवति।
3. छात्रा कक्षया गच्छति।
4. बालः कन्दुकेन क्रीडन्ति।

Attachments:

Answers

Answered by theananyasingh04
8

Answer:

Hope it will be helpful for you

Attachments:
Similar questions