India Languages, asked by sweetylyceum89571, 9 months ago

प्रकृतिप्रत्ययविभागः क्रियताम्-

(क) अर्थी (ख) मृण्मयम् (ग) शासितुः (घ) अवशिष्टः (ङ) उक्त्वा (च) प्रस्तुतम्
(छ) उक्तः (ज) अवाप्य (झ) लब्धम् (ज) अवेक्ष्य।

Answers

Answered by coolthakursaini36
3

प्रकृतिप्रत्ययविभागः क्रियताम्-

(क) अर्थी (ख) मृण्मयम् (ग) शासितुः (घ) अवशिष्टः (ङ) उक्त्वा (च) प्रस्तुतम्

(छ) उक्तः (ज) अवाप्य (झ) लब्धम् (ज) अवेक्ष्य।

(क) अर्थी = अर्थ+इन् (पुलिंग प्रथमा-एकवचन)

(ख) मृण्मयम् = मृत्+मयट (नपुंसकलिंग प्रथमा-एकवचन)

(ग) शासितुः = शास्+तृच्  (पुलिंग षष्ठी-एकवचन)

(घ) अवशिष्टः = अव+ शास्+क्त (पुलिंग प्रथमा-एकवचन)

(ङ) उक्त्वा = वद्+कत्वा (अव्ययपदम्)

(च) प्रस्तुतम् = प्र+स्तु+क्त (नपुंसकलिंग प्रथमा-एकवचन)

(छ) उक्तः = वद्+क्त  (पुलिंग प्रथमा-एकवचन)

(ज) अवाप्य = अव+आप्+ल्यप् (अव्ययपदम्)

(झ) लब्धम् = लभ्+क्त (नपुंसकलिंग प्रथमा-एकवचन)

(ञ) अवेक्ष्य = अव+ईक्ष्+ल्यप् (अव्ययपदम्)

Similar questions