India Languages, asked by abinopoulose7290, 6 months ago

प्रमत्तसचिवस्य नराधिपस्य अनयोः पदयोः किं विशेषणं पदम्?

Answers

Answered by ajha29884
2

Answer:

NCERT Solutions for Class 8 Sanskrit Chapter 3 डिजीभारतम्

July 16, 2019 by Sastry CBSE

NCERT Solutions for Class 8 Sanskrit Chapter 3 डिजीभारतम्

अभ्यासः (Exercise)

प्रश्न: 1.

अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत-(निम्नलिखित प्रश्नों के उत्तर एक पद में लिखिए-)

(क) कुत्र “डिजिटल इण्डिया” इत्यस्य चर्चा भवति?

(ख) केन सह मानवस्य आवश्यकता परिवर्तते?

(ग) आपणे वस्तूनां क्रयसमये केषाम् अनिवार्यता न भविष्यति?

(घ) कस्मिन् उद्योगे वृक्षाः उपयूज्यन्ते?

(ङ) अद्य सर्वाणि कार्याणि केन साधितानि भवन्ति?

उत्तरम्:

(क) संपूर्णविश्वे,

(ख) कालपरिवर्तनेन,

(ग) रूप्यकाणाम्,

(घ) कर्गदोद्योगे,

(ङ) चलदूरभाषयन्त्रेण।

प्रश्नः 2.

अधोलिखितान् प्रश्नान् पूर्णवाक्येन उत्तरत-(निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में दीजिए-)

(क) प्राचीनकाले विद्या कथं गृह्यते स्म?

(ख) वृक्षाणां कर्तनं कथं न्यूनतां यास्यति?

(ग) चिकित्सालये कस्य आवश्यकता अद्य नानुभूयते?

(घ) वयम् कस्यां दिशि अग्रेसरामः?

(ङ) वस्त्रपुटके केषाम् आवश्यकता न भविष्यति?

उत्तरम्:

(क) प्राचीनकाले विद्या श्रुतिपरम्परया गृह्यते स्म।

(ख) वृक्षाणां कर्तनं संगणकस्य अधिकाधिक-प्रयोगेण न्यूनता यास्यति।

(ग) चिकित्सालये रूप्यकाणाम्/रूप्यकस्य आवश्यकता अद्य नानुभूयते।

(घ) वयम् डिजीभारतम् इति दिशि अग्रसराम:।।

(ङ) वस्त्रपुटके रूप्यकाणाम् आवश्यकता न भविष्यति।

प्रश्नः 3.

रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-(रेखांकित पदों के आधार पर प्रश्न-निर्माण कीजिए-)

(क) भोजपत्रोपरि लेखनम् आरब्धम्।

(ख) लेखनार्थम् कर्गदस्य आवश्यकतायाः अनुभूतिः न भविष्यति।

(ग) विश्रामगृहेषु कक्षं सुनिश्चितं भवेत्।

(घ) सर्वाणि पत्राणि चलदूरभाषयन्त्रे सुरक्षितानि भवन्ति।

(ङ) वयम् उपचारार्थम् चिकित्सालयं गच्छामः?

उत्तरम्:

(क) भोजपत्रोपरि किम् आरब्धम्?

(ख) लेखनार्थम् कस्य आवश्यकतायाः अनुभूतिः न भविष्यति?

(ग) कुत्र/केषु कक्षं सुनिश्चितं भवेत्?

(घ) सर्वाणि पत्राणि कस्मिन् सुरक्षितानि भवन्ति?

(ङ) वयम् किमर्थम्

Answered by FFlol
1

Answer:

प्रमत्तसचिवस्य नराधिपस्य अनयोः पदयोः किं विशेषणं पदम्

Similar questions