Hindi, asked by jyotiraghuwanshi580, 1 month ago

प्रo11.]अधोलिखितम् अनुच्छेद पठित्वा प्रवत्तप्रश्नान् संस्कृतेन उत्तरत-को न जानाति कवीन्द्ररवीन्द्रस्य नामः सः न केवल बङ्गप्रदेशस्य अपितु विश्वस्य प्रसिद्धः कवि असीत्। अनेन विरचितः ' गीताञ्जलिः' इति कवितासङ्ग्रहः अतिप्रसिद्धः। अस्य कवितासङ्ग्रहस्य कृते कविरेषः परमसम्मानित नोबेलपुरस्कार प्राप्तवान्।अस्माकं राष्ट्रियगानस्य रचयिता अपि रवीन्द्रः एव। महापुरुषोऽय विश्वभारतीनामक विश्वविद्यालयम् अपि अस्थापयत्। एतादृशानामहापुरुषाणा जन्मदात्री भारतभूमिः वस्तुतः धन्या एव।1. एकपदेन उत्तरत।(केवलंप्रश्नद्वयम्)[1x2=2] (i) गीताञ्जलिः केन विरचिता ? (ii) कविरवीन्द्रः कस्य प्रदेशस्य कविः? iii) कवीन्द्ररवीन्द्र: कीदृशःकवि: आसीत्? 2. पूर्णवाक्येन उत्तरत।(केवलंप्रश्नद्वयम्)[2×2=4 ](i) का वस्तुतः धन्या एव? (ii) कविरवीन्द्र: किमर्थं नोबेलपुरस्कार प्राप्तवान् ? iii) अस्माकंराष्ट्रियगानस्यरचयिताकः? 3.अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं संस्कृतेन लिखत।[1x1=1 ] 4. प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत-(केवलंप्रश्नत्रयं)[1x3=3 ] (i) 'प्राप्तवान्' इति क्रियापदस्य किं कर्तृपदम् अनुच्छेदे प्रयुक्तम् ?(क) अस्य(ख) कविः(ग) पुरस्कारम्(घ) प्रसिद्धः (ii) 'अनेन' इति सर्वनामपद कस्मै प्रयुक्तम् ? (क) सङ्ग्रहाय(ख) प्रदेशाय(ग) रवीन्द्राय(घ) विश्वाय (iii) 'स्थापितवान्' इत्यर्थे अनुच्छेदे किं पदं प्रयुक्तम् ? (क) प्राप्तवान्(ख) अस्थापयत्(ग) प्रसिद्धः(घ) सङ्ग्रहः (iv) 'सः न...........कविः'-अत्र कवेः विशेषणपद किम् ? (क) विश्वस्य(ख) बंग:(ग) केवलम्(घ) प्रसिद्धः​

Answers

Answered by shishir303
1

1. एकपदेन उत्तरत।

(i) गीताञ्जलिः केन विरचिता ?

कवीन्द्र रवींद्रनाथ टैगोर

(ii) कवि रवीन्द्रः कस्य प्रदेशस्य कविः?

बङ्गप्रदेशस्य।

(iii) कवीन्द्ररवीन्द्र: कीदृशःकवि: आसीत्?

विश्वप्रसिद्धः कवि।

2. पूर्णवाक्येन उत्तरत।

(i) का वस्तुतः धन्या एव?

एतादृशानामहापुरुषाणा जन्मदात्री भारतभूमिः वस्तुतः धन्या एव।

(ii) कविरवीन्द्र: किमर्थं नोबेलपुरस्कार प्राप्तवान् ?

कविरवीन्द्र: अस्य कवितासङ्ग्रहस्य कृते कविरेषः परमसम्मानित नोबेलपुरस्कार प्राप्तवान्।

(iii) अस्माकं राष्ट्रियगानस्य रचयिता कः?

अस्माकं राष्ट्रियगानस्य रचयिता कवीन्द्र रवींद्रनाथ टैगोर।

3.अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं संस्कृतेन लिखत।

अस्य अनुच्छेदस्य उचितं शीर्षकं ‘भारतस्य गौरव रविन्द्रनाथ टैगोर’

4. प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत...

(i) 'प्राप्तवान्' इति क्रियापदस्य किं कर्तृपदम् अनुच्छेदे प्रयुक्तम् ?

(ख) कविः

(ii) 'अनेन' इति सर्वनामपद कस्मै प्रयुक्तम् ?

(ग) रवीन्द्राय

(iii) 'स्थापितवान्' इत्यर्थे अनुच्छेदे किं पदं प्रयुक्तम् ?

(ख) अस्थापयत्

(iv) 'सः न...कविः'-अत्र कवेः विशेषणपद किम् ?

(घ) प्रसिद्धः​

○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○

Similar questions