Hindi, asked by nancyvardhan12, 3 months ago

प्रश्न.1 मजूषातः पदानि विचित्य अधोलिखितं पत्रं पूरयत ।

(पित्रोः, त्वम्, पत्रम्, संस्कृतविषयस्य, अनुज, आशिषः, सिद्ध्यन्ति, शोभनः, तव, प्राप्ताः)
प्रिय.......... रमेश
सस्नेहं..............
ह्य अहम् तव........... प्राप्तवान् ।
परीक्षा परिणामः..............अस्ति, परं संस्कृतविषये भवता न्यूना अंकाः
इति सखेदं मया
पठितम् ।.................प्रतिदिनं प्रातःकाले उत्थाय...... .अभ्यासं कुरु, संस्कृताध्यापकं च पुनःपुनः प्रश्नान्
पृच्छ । अभ्यासेन एव सर्वाणि कार्याणि.............. । चरणयोः सादरं प्रणामः ।
भवतः अग्रजः​

Answers

Answered by brainist100
9

Answer:

1. अनुज

2. आशिष :

3. पत्रम्

4. शोभन :

5. त्वं

6. संस्कृतविषयस्य

7. सिद्धयअंती

Answered by kasimkha000786
0

Answer:

मजूषातः पदानि विचित्य अधोलिखितं पत्रं पूरयत ।

Similar questions