World Languages, asked by skull1234, 8 months ago

प्रश्न 11 अव्यय शब्दैः वाक्यानि पूरयत । अव्यय शब्दानां सूची अधः दत्तः ।
अव्यय सूची - अत्र , अधुना , यत्र , शीघ्र-शीघं, तत्र, बर्हि
.................अधिकांशतः जनाः स्वार्थी भवन्ति ।
(i)...............अनेके जनाः सन्ति तत्र तु केवलं एकः जनः अस्ति ।
(1) यदि अभ्यासेन सफलता प्राप्स्यति............ अहं अभ्यस्यामि ।
............नार्यः पूज्यन्ते V...........देवता रमन्ते।
(Vi)...................चलन्तु अन्यथा हानिः भविष्यति
(please tell)​

Answers

Answered by psrikant
0

Explanation:

  1. अधुना
  2. अत्र
  3. तत्र
  4. यत्र
  5. तत्र
  6. शीघ्र- शीघ
Similar questions