India Languages, asked by aayushnegi8a, 2 months ago

प्रश्न-2 मंजूषा से उचित शब्द लेकर निम्नलिखित वार्तालाप को पूरा कीजिए :-
( वाहनम्, प्रतापनगरम् , यात्रापत्रम् , गन्तुम् , गमिष्यति)
दिनेशः - (वाहन सञ्चालक प्रति) एतत् वाहनं कुत्र (1)
वाहनसञ्चालक: भवान् कुत्र (2)
इच्छति?
दिनेशः - अहम् (3)
गन्तुम् इच्छामि।
वाहनसञ्चालक: - आम् , एतत् (4)
तत्र गमिष्यति।
दिनेशः - (यानम् आरुह्य ) एकं (5)
यच्छतु।
वाहनसञ्चालक: - यात्रापत्रं स्वीकरोतु भवान् ।​

Answers

Answered by JistinaKhumbongmayum
2

dftfdyjcjyfjydjyduy!djtdthdnyrsrjydjyrsmyrsmytdkuttg

Answered by juleeyadav1010
5

Answer:

1.गमिष्यति

2.गन्तुम्

3.प्रतापनगरम्

4.वाहनम्

5.यात्रापत्रम्

Similar questions