India Languages, asked by niladri5461, 9 months ago

प्रश्न 2.
पूर्णवाक्येन उत्तरत
(क) रत्नाकर: ऋषिभिः किम् अकथयत्?

Answers

Answered by SushmitaAhluwalia
0

Answer:

प्रश्न 2.

पूर्णवाक्येन उत्तरत

(क) रत्नाकर: ऋषिभिः किम् अकथयत्?

एतत् प्रश्नस्य उत्तरम् अस्ति -

रत्नाकर: ऋषिभिः अकथयत् यत् " किं युयं न जानीथ? रत्नकार: नामधेयो: ख्यातनामा दस्यु: वनेऽस्मिन् मम भयकारणेन न कोऽपि प्रयेष्टुम् उत्सहते" I

Explanation:

अस्मिन वने मम भयकारणेन न कोऽपि प्रयेष्टुम् उत्सएकदा संघने वने सप्त ऋषय: गच्छन्ति स्म। तेषाम् कर्नपथे भयंकर: ध्वनि: पतित:। " भो: ऋषय:! तिष्ठन्तु युष्माकम् समीपे विद्यमानानि रुद्रक्षकमण्डलुवस्त्रोदीनि भुतले अत्र स्थापयन्तु। एतेषु ममाधिकार: न युष्माकम्।" " भो: त्वं क:?" इति ऋषय: अपृच्छत्। " किं युयं न जानीथ? रत्नकार: नामधेयो: ख्यातनामा दस्यु: वनेऽस्मिन् मम भयकारणेन न कोऽपि प्रयेष्टुम् उत्सहते I

Answered by jindal32
1
May be it is helpful for you
Attachments:
Similar questions