India Languages, asked by jessicakhem3, 1 month ago

प्रश्न 2 विकल्पेभ्यः उचितं सर्वनाम चित्वा रिक्तस्थानानि पूरयत । (i) वदन्ति । (सह,ते) (ii) पठिष्यति । (सा, एतौ) लेखिष्यामः । (अहम्,वयम्) (iv) हसथ। (यूयम्,वयम्) (v) लेखिष्यसि । (त्वम्,युवाम्)​

Answers

Answered by Anonymous
4

Answer:

i) ते वदंती

ii) सा पठिश्यति

iii) वयम लेखिश्यामह

iv) यूयम हसथ

v) त्वं लेखिश्यसी

Similar questions