प्रश्न 2 विकल्पेभ्यः उचितं सर्वनाम चित्वा रिक्तस्थानानि पूरयत । (i) वदन्ति । (सह,ते) (ii) पठिष्यति । (सा, एतौ) लेखिष्यामः । (अहम्,वयम्) (iv) हसथ। (यूयम्,वयम्) (v) लेखिष्यसि । (त्वम्,युवाम्)
Answers
Answered by
4
Answer:
i) ते वदंती
ii) सा पठिश्यति
iii) वयम लेखिश्यामह
iv) यूयम हसथ
v) त्वं लेखिश्यसी
Similar questions