India Languages, asked by notso557, 10 months ago

प्रश्न 3.
सः सर्वदा कृषिकर्माणि तत्परः पालयति ……….।
(क) स्वकर्तव्यं
(ख) संकल्पं
(ग) इच्छां
(घ) नैतिकता ।

Answers

Answered by Anonymous
1

Explanation:

सर्वदा कृषिकर्माणि तत्परः पालयति स्वकर्तव्यं

Mark as Brainliest

Answered by SushmitaAhluwalia
0

Answer:

सः सर्वदा कृषिकर्माणि तत्परः पालयति ……….।

(क) स्वकर्तव्यं

(ख) संकल्पं

(ग) इच्छां

(घ) नैतिकता ।

एतत् प्रश्नस्य उत्तरम् अस्ति -

सः सर्वदा कृषिकर्माणि तत्परः पालयति स्वकर्तव्यं  I

एकपदेन - (क) स्वकर्तव्यं

Explanation:

एतत् प्रश्न संस्कृत पाठ्यपुस्तक रञ्जनी पाठ: आदर्शपरिवारेण अस्ति।

गद्याश: अस्ति -

विश्वनाथ: कुशल: कृषक: अपि अस्ति। तस्य गुहाङ्गणे वृंदापादप: विकसति। परिवारजना: तस्य अर्चनम् कुर्वन्ति। स: सर्वदा कृषि-कर्माणि तत्पर: स्वकर्तव्यम् पालयति। स: परिश्रम कृत्वा स्वक्षेत्रे पर्याप्त मात्रायाम् शाकानि फलानि च उत्पादयति।

Similar questions