India Languages, asked by jitendra1983tilaiya, 7 months ago

प्रश्न-3.
विद्यालयात् अवकाशार्थ प्राचार्या प्रति अधोलिखितं पत्रं मञ्जूषात: उचितानि
पदानि चित्वा पूरयत :
सेवायाम्
मान्या: प्राचार्या:,
केन्द्रीय-उच्चतर-माध्यमिक-विद्यालय:,
दिल्लीनगरम्
(१) आदरणीय
सविनयं (२).
..........यत् गत-रात्रौ अहं (३)........... आक्रान्त: आसम्। अहम्
विद्यालयम् आगन्तुम् असमर्थ: अस्मि। अत: दिनद्वयस्य
(४)............... प्रदाय माम् (५)................|
भवताम् आज्ञाकारी शिष्यः
दीपेश:
-
मजूषा :
अवकाशम्, अनुगृह्णातु, प्रार्थये, रोगेण, आदरणीयः​

Answers

Answered by shindejayesh
0

Answer:

you have to complete your answer in sanskrit it is a letter writing

Answered by thakrepayal25
0

सेवायाम

मान्या: प्राचर्या:

केंद्रीय-उच्चतर-माध्यमिक-विद्यालय:,

दिल्लीनागरम

प्रार्थये आदरणीय

सविनयं  आदरणीय:

  यत गत-रात्रौ अहं रागेन आक्रान्त: आसम | अहम् विद्यालयम आगन्तुम असमर्थ: अस्मि |

अत: दिनद्वयस्य अनुगृहाणतु प्रदाय माम् अवकाशम भवताम आज्ञाकारी  शिष्य: दीपेश:  

Similar questions