Hindi, asked by tatomaying6, 6 months ago

प्रश्न - 31 एतत् पतति' इति अस्य वाकस्य 1 point
बहुवचनस्य उचितं रुपं चिनुत - ('एतत्
पतति' इस वाक्य के बहुवचन का सही
रूप चुनो)
O एते पतत:
O एतानि पतन्ति
O एतानि पतत:
O एतत् पतन्ति​

Answers

Answered by shishir303
2

उचित उत्तरः स्म... (सही उत्तर है...)

O एतानि पतन्ति

► 'एतत्  पतति' इति वाकस्य बहुवचनस्य उचितं रूपं ‘एतानि पतन्ति’ अस्ति।

इति पाठस्य अन्य द्विवचने एवं बहुवचने रूपं..

(क) एते पर्णे स्तः। (बहुवचने)

► एतानि पर्णानि सन्ति।

(ख) मयूरः नृत्यति। (बहुवचने)

► मयूराः नृत्यन्ति।

(ग) एतानि यानानि। (द्विवचने)

► एते यानम्।

(घ) छात्रे लिखतः। (बहुवचने) –  

► छात्राः लिखन्ति।

(ङ) नारिकेलं पतति। (द्विवचने) –  

► नारिकेले पततः

[संस्कृत रुचिरा भाग 1  ♦ कक्षा - 6  ♦  तृतीयः पाठः (पाठ-3)]

☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼

Similar questions