Hindi, asked by s1266oindrila7404, 18 days ago

प्रश्न-5.कस्य कृते संस्कृतं सर्वोत्तमा भाषा
विद्यते?
(क) यानस्य
(ख) संगणकस्य
(ग) गणितस्य
(घ) विज्ञानस्य​

Answers

Answered by shishir303
1

उचित उत्तर...

➲ (ख) संगणकस्य

✎...  ‘संगणकस्य’ कृते सर्वोत्तम भाषा संस्कृत अस्ति।

संस्कृत भारतस्य एवं विश्वस्य सर्वाधिक प्राचीन भाषाः अस्ति। संस्कृतस्य वाङ्मयं वेदैः, पुराणैः, नीतिशास्त्रैः चिकित्साशास्त्रा, उपनिषदः समृद्धमस्ति।  संस्कृत सर्वभूतेशु आत्मवत् व्यवहारं कर्तुं संस्कृत शिक्षयति।  सर्व भारतीयनाम् संस्कृतं अवश्यमेव पठनीयम् तेन मनुष्यस्य समाजस्य च परिष्कारः भवेत्। संस्कृते ज्ञानविज्ञानयोः निधिः सुरक्षितोऽस्ति। संस्कृत अस्माकं  गौरवम् अस्ति।

○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○

Answered by kalaom1111
0

Answer:

संगणकस्य

Explanation:

संगणकस्य

Similar questions