India Languages, asked by mhemangi7964, 9 months ago

प्रश्न 6.
कोष्ठके प्रदत्तस्य शब्दस्य शुद्धं रूपं लिखत। (कोष्ठक में दिये गये शब्द के शुद्ध रूप को लिखिये)-
यथा-
पिता निर्धनाय धनं ददाति। (निर्धनः)
(क) माता ….. ……………… धनं ददाति। (पुत्रः)
(ख) जिज्ञासुः ज्ञानस्य …… समयं ददाति। (अर्जनम्)
(ग) तरुणः ………… पुस्तकानि ददाति। (मित्रम्)
(घ) जनकः ………… शाटिकां ददाति। (जननी)
(ङ) ………… नमः । (सूर्यः)
(च) ………… नमः। (शिक्षिका)

Answers

Answered by Anonymous
1

Answer:

रमणीयाः

Hope this helps you.

mark as Brainliest

Answered by coolthakursaini36
0

Answer:

Explanation:

प्रश्न 6.

कोष्ठके प्रदत्तस्य शब्दस्य शुद्धं रूपं लिखत। (कोष्ठक में दिये गये शब्द के शुद्ध रूप को लिखिये)-

यथा-

पिता निर्धनाय धनं ददाति। (निर्धनः)

(क) माता ….. ……………… धनं ददाति। (पुत्रः)

उत्तरम् -> माता पुत्राय धनं ददाति।  

(ख) जिज्ञासुः ज्ञानस्य …… समयं ददाति। (अर्जनम्)

उत्तरम् -> जिज्ञासुः ज्ञानस्य अर्जनाय समयं ददाति।

(ग) तरुणः ………… पुस्तकानि ददाति। (मित्रम्)

उत्तरम् -> तरुणः मित्राय पुस्तकानि ददाति।

(घ) जनकः ………… शाटिकां ददाति। (जननी)

(ङ) ………… नमः । (सूर्यः)

उत्तरम् -> सूर्याय नमः ।

(च) ………… नमः। (शिक्षिका)

उत्तरम् -> शिक्षिकायै नम: |

नोट : नम:, स्वस्ति, स्वाहा, स्वधा, अलम्, वषट इस शब्दों के साथ चतुर्थी विभक्ति का प्रयोग होता है |

Similar questions