India Languages, asked by rykv1458, 9 months ago

प्रश्न 7.
मज्जूषातः पदानि चित्वा वाक्यानि पूरयत–(मञ्जूषा से पदों को चुनकर वाक्यों को पूरा कीजिए-)

Answers

Answered by yenula
2

Answer:

(मञ्जूषा से पदों को चुनकर वाक्यों को पूरा कीजिए

Answered by ashrafali5500
1

Answer:

यदा दशवादनं भवति तदा छात्रा: विद्यालयं गच्छन्ति।

(ख) सूर्य: पूर्वदिशायां सदा उदेति।

(ग) शृगाल: गुहाया: बहि: आसीत्‌।

(घ) स च यावत्‌ पश्यति, तावत् सिंहपदपद्धति: गुहायां प्रविष्टा दृश्यते।

(ङ) शृगालोऽपि तत: दूरं पलायमान: अपठत्‌।

(च) यदि सफलताम्‌ इच्छसि तर्हि आलस्यं त्यज।

Similar questions