CBSE BOARD X, asked by akshaykashyap95965, 6 months ago


प्रश्न १. अधोलिखित अनुच्छेद पठित्वा प्रश्नानाम् उत्तराणि लिखत-
परेषाम् उपकारः परोपकारो वर्तते। अन्यप्राणिना हिताय यत्किञ्चित् दीयते तेषा सहायता वा
क्रियते तत् सर्व परोपकारपदेन व्यवहयते। शास्त्रेषु परोपकारस्य महत्त्वं सुतरां वर्णितमस्ति।
परोपकारेण संसारस्य कल्याणं जायते। मानवानां शान्तिः सुखं च वर्धते। परोपकारः
सर्वेषामुपदेशाना सारभूतः।
१. एकपदेन उत्तरत-
(क) परेषाम् उपकारः कः वर्तते?
(ख) परोपकारस्य महत्त्व कुत्र वर्णितमस्ति?
२. पूर्णवाक्येन उत्तरत-
कः सर्वेषामुपदेशानां सारभूतः?
३. निर्देशानुसारम् उत्तरत-
(क) “परोपकारेण संसारस्य कल्याण जायते।" अस्मिन् वाक्ये क्रियापद चिनुत।
(ख) 'मानवः' इत्यस्य शब्दस्य पर्यायवाचीशब्द लिखत।​

Answers

Answered by pankajmohinder2001
25

Answer:

a)

परोपकार:

b) शास्त्रेषु

c)परोपकारेण संसारस्य कल्याणं जायते। मानवानां शान्तिः सुखं च वर्धते। परोपकारः

d)जायते

e) प्राणिना

Similar questions