(५)
प्रश्न ३) अधोलिखित वाक्यानां हिन्दी अनुवाद लिखत।
१) अधुना आपणे वस्तुक्रया) रूप्यकाणां अनिवार्यता नास्ति।
२) "अहं तवत्कृते धर्मं आचरितवान्। त्वया मिथ्या भणितं। त्वं मां खादितुं इच्छसि ?"
३) तदैव क्रीडन्ति त्रिवर्षीया पुत्री अम्बिका पितुः क्रोडे उपविशति।
४) उत्सवप्रिया अहं श्रमप्रिया, पदयात्रा -देशाटन -प्रिया। लोकक्रीडा आसक्ता वर्धे अतिथि देवा ,भारतजनता अहं।
५) अद्य ये अज्ञातनामानः वर्तन्ते ,पुरा ते बहुप्रथिताः आसन्।
Answers
Answered by
0
Answer:
Mark me as brainlieast and heart pls
Similar questions