प्रश्न ३ एकपदेन उत्तरत | एक शब्द में उत्तर दीजिए ।
१. वृक्षाः कैः पातालं स्पृशन्ति?
२. वृक्षाः किं रचयन्ति?
३. विहगाः कुत्र आसीनाः ?
४. कौतुकेन वृक्षाः किं पश्यन्ति?
Answers
Answered by
0
Answer:
muje Sanskrit nhi aati
Similar questions
Social Sciences,
4 months ago
History,
4 months ago
Social Sciences,
4 months ago
Biology,
8 months ago
Chemistry,
1 year ago
Science,
1 year ago