India Languages, asked by Bhoomikariya, 8 months ago

प्रश्र 2.
पत्रलेखनं
भवान् सुमितः | मञ्जूषायां दत् पदैः सह योगस्य महत्त्वं वर्णयन् स्वमित्रम्
अमितं प्रति पत्रं लिखतु |
परीक्षाभवनतः
I
दिनाङ्कः
प्रिय मित्र
सप्रेम नमोनमः ।
कुशलाः अनेके
अत्र कुशलं तत्र अस्तु | मम पिता योगदिवसे
प्रचारार्थ स्वक्षेत्रे आयोजनं कृतम् | तस्मिन्
योगविद्यायां
आगत्य स्वविचारान् प्रकटिवन्तः । एवं ते
जनान् योगस्य जीवने स्विकारार्थम्
अपि अकुर्वन् | योगेन किं
किं
च प्राप्यते इति अपि
स्पष्टीकृतं |
तेषाम् उद्घोधकानां विचाराणां ईदृशः
जातः येन ये अपि जनाः
तत्र
ते योगप्रकृयां जीवने धारणार्थं प्रतिज्ञां अकुर्वन् | यदि
भवान् अपि अत्र स्यात् तदा स्वयम् पश्येत् । अस्तु । शेषं सर्वं कुशलं |
भवतः मित्रः
..
[ मजूषा योगस्य ; आगताः प्रभाव , कार्यक्रमे , सिध्यति , प्रेरितान् ,
जनाः , तैः , सुमितः , अमितः ]​

Answers

Answered by Anonymous
19

Answer:

I

दिनाङ्कः

प्रिय मित्र

सप्रेम नमोनमः ।

कुशलाः अनेके

अत्र कुशलं तत्र अस्तु | मम पिता योगदिवसे

प्रचारार्थ स्वक्षेत्रे आयोजनं कृतम् | तस्मिन्

योगविद्यायां

आगत्य स्वविचारान् प्रकटिवन्तः । एवं ते

जनान् योगस्य जीवने स्विकारार्थम्

अपि अकुर्वन् | योगेन किं

किं

च प्राप्यते इति अपि

स्पष्टीकृतं |

तेषाम् उद्घोधकानां विचाराणां ईदृशः

जातः येन ये अपि जनाःI

दिनाङ्कः

प्रिय मित्र

सप्रेम नमोनमः ।

कुशलाः अनेके

अत्र कुशलं तत्र अस्तु | मम पिता योगदिवसे

प्रचारार्थ स्वक्षेत्रे आयोजनं कृतम् | तस्मिन्

योगविद्यायां

आगत्य स्वविचारान् प्रकटिवन्तः । एवं ते

जनान् योगस्य जीवने स्विकारार्थम्

अपि अकुर्वन् | योगेन किं

किं

च प्राप्यते इति अपि

स्पष्टीकृतं |

तेषाम् उद्घोधकानां विचाराणां ईदृशः

जातः येन ये अपि जनाः

तत्र

ते योगप्रकृयां जीवने धारणार्थं प्रतिज्ञां अकुर्वन् | यदि

भवान् अपि अत्र स्यात् तदा स्वयम् पश्येत् । अस्तु । शेषं सर्वं कुशलं |

भवतः मित्रः

..

[ मजूषा योगस्य ; आगताः प्रभाव , कार्यक्रमे , सिध्यति , प्रेरितान् ,

जनाः , तैः , सुमितः , अमितः ]

तत्र

ते योगप्रकृयां जीवने धारणार्थं प्रतिज्ञां अकुर्वन् | यदि

भवान् अपि अत्र स्यात् तदा स्वयम् पश्येत् । अस्तु । शेषं सर्वं कुशलं |

भवतः मित्रः

..

[ मजूषा योगस्य ; आगताः प्रभाव , कार्यक्रमे , सिध्यति , प्रेरितान् ,

जनाः , तैः , सुमितः , अमितः ]

Answered by Tanu7111979
0

yeah you can go ahead with the correct answer

Attachments:
Similar questions