प्रदत्तविकल्पेभ्यः उचितं पदं चित्वा वाक्यपूर्ति कुरुत-(दिए गए विकल्पों में से उचित
पद चुनकर वाक्यपूर्ति कीजिए)
1. गजधराः …………………. प्रस्तुवन्ति स्म। (योजना, योजनाम्, योजनम्)
2. ते भाविव्ययम् …………………. स्म। (निभालयत्ति, आकलयन्ति, सगृह्णन्ति)
3. ते लौहयष्टि …………………. गृहीत्वा चलन्ति स्म। (हस्तं, हस्तेन, हस्ते)
4. नगर नियोजनम् स्यात् लघुनिर्माणम् वा …………………. कार्याणि गजधरेषु एव आधृतानि आसन्। (सर्व, सर्वम्, सर्वाणि)
5. गजपरिमाणम् एव …………………. उपयुज्यते। (मापनकार्यम्, मापनकार्ये, मापनकार्येण)
Answers
Answered by
4
Answer:
yojnam
aaklyanti
hsten
srvani
mapnkarym
Similar questions
Computer Science,
6 months ago
Hindi,
6 months ago
India Languages,
1 year ago
Environmental Sciences,
1 year ago
Chemistry,
1 year ago