पित्रे मातृस्वास्थ्य विषयकं लिखितमिदं पत्रं मञ्जूषायां प्रदत्तैः उचितपदेः पूरयत - (½x 10 = 5m) परिक्षाभवनम् , मुम्बई दिनांङ्कः …………………….. आदरणीयाः (i) ……………………. ।सादरं प्रणामम् ।अत्र ( ii ).............................. तत्रास्तु । संम्प्रति पूज्या (iii) ……………………………. ज्वरेण पीडिता अस्ति । इदम् अतीव कष्टं (iv) ………………………. मनसि वर्तते । अहम् (v) ………………….द्रष्टुम् (vi) ………………… किन्तु परीक्षायाः कारणात् आगन्तुं (vii) ………………….. नास्मि । ईश्वरकृपया सर्वं (viii) ……………...भवतु । सर्वेभ्यः (ix) ………………… । (x) ………………… रोहितः
Answers
Answered by
3
Answer:
it is your answer
Explanation:
hope it helps you
Answered by
2
Answer:
plz give me thanks and mark BRILLIANT
IT'S KAJAL ATTRI
HOPE IT WILL HELP U
Attachments:

Similar questions