India Languages, asked by lamchaokip38741, 8 months ago

पाठांशम् पठित्वा तदाधारितान् प्रश्नान् उत्तरत-(पाठांश पढ़कर उस पर आधारित प्रश्नों के उत्तर दीजिए-)
आसीत् कश्चित् चञ्चलो नाम व्याधः। पक्षिमृगादीनां ग्रहणेन सः स्वीयां जीविका निर्वाहयति स्म॥ एकदा सः वने जालं विस्तीर्य गृहम् आगतवान्। अन्यस्मिन् दिवसे प्रात:काले यदा चञ्चलः वनं गतवान् तदा सः दृष्टवान् यत् तेन विस्तारिते जाले दौर्भाग्याद् एकः व्याघ्रः बद्धः आसीत्। सोऽचिन्तयत्, ‘व्याघ्रः मां खादिष्यति अतएव पलायनं करणीयम्।’
एकपदेन उत्तरत- (एक पद में उत्तर दीजिए-)
1. चञ्चलो नाम कः आसीत्? ……………………….
2. सः केषां ग्रहणेन जीविका निर्वाहयति स्म? ……………………….
3. सः वने किं विस्तृतवान्? ……………………….
4. व्याघ्रः कस्मिन् बद्धः? ……………………….

पूर्णवाक्येन उत्तरत-(पूर्ण वाक्य में उत्तर दीजिए-)
1. व्याधः कदा व्याघ्रं जाले बद्धम् दृष्टवान्? ……………………….
2. व्याघ्रं बद्धं दृष्ट्वा व्याधः किम् अचिन्तयत्? ……………………….

भाषिककार्यम्-(भाषा-कार्य)
‘आसीत् कश्चित् चञ्चलो नाम व्याधः’ इति वाक्ये
1. ‘आसीत्’ क्रियापदस्य कर्ता क:? ……………………….(कश्चित्, चञ्चल, व्याध:)
2. ‘एकः व्याघ्र:’-अत्र किं विशेषणम्? ……………………….
3. पर्यायम् लिखत-अरण्ये = ……………………….
4. विभक्तिवचनम् लिखत्
(i) दौर्भाग्यात् = ………………………. ……………………….
(ii) अन्यस्मिन् = ………………………. ……………………….
5. ‘सः वने जालं विस्तीर्य गृहम् आगतवान्’–इति वाक्ये किं किं कर्मपदम्?
(i) ……………………….
(ii) ……………………….
6. उपसर्ग चित्वा लिखत
(i) विस्तीर्य = ………………………..
(ii) निर्वाहयति = ………………………..
(iii) आगतवान् = ……………………….
7. अनयोः पदयोः कः धातुः? विस्तीर्य, विस्तारिते- ………………………. (स्तर्, स्तृ, विस्तृ)

Answers

Answered by malishka2020
10

Answer:उत्तरम्

I.

1. व्याधः

2. पक्षिमृगादीनाम्

3. जालम्

4. जाले

II.

1. अन्यस्मिन् दिवसे प्रात:काले यदा व्याधः वनं गतवान् तदा सः व्याघ्रं जाले बद्धं दृष्टवान्।

2. व्याधः अचिन्तयत्-व्याघ्रः मां खादिष्यति अत एव पलायनं करणीयम् इति।

III.

1. व्याधः

2. एकः

3. वने

4. (i) पञ्मी एकवचनम्

(ii) सप्तमी एकवचनम्।

5. (i) जालम्

(ii) गृहम्

6. (i) वि (ii) निः/निर्

(iii) आ

Answered by arihantjain8002
0

Answer:

IDK IDCFYAA O6CLTSBUNITSCAAL

Similar questions