Psychology, asked by paulkarshila, 4 months ago

पञ्चमः पाठः
KAHICHOS
वृक्षा:
वने वने निवसन्तो वृक्षाः।
वनं वनं रचयन्ति वृक्षाः ।।1।।
शाखादोलासीना विहगा:।।
तैः किमपि कूजन्ति वृक्षाः ।।2।।
पिबन्ति पवनं जलं सन्ततम्। ॐ
साधुजना इव सर्वे वृक्षाः ।।3।।
स्पृशन्ति पादैः पातालं च।
नभः शिरस्सु वहन्ति वृक्षाः ।।4।।
पयोदर्पणे स्वप्रतिबिम्बम् ।
कौतुकेन पश्यन्ति वृक्षाः ।।5।।
प्रसार्य स्वच्छायासंस्तरणम्।)
कुर्वन्ति सत्कारं वृक्षाः। ।।6।।
डॉ. हर्षदेवमाधवः meaning​

Answers

Answered by indrani50025676
2

Answer:

Fifth: Lesson:

KAHICHOS

Tree:

The forest became the Nivasanto tree.

वनं वनं रचयन्ति वृक्षाः ।।1 ।।

Shakhadolasina Vihaga: ..

Taih Kimpi Kujanti Vriksha: ..2.

Pibanti pavanam jalam santatam. 3

साधुजना इव सर्वे वृक्षाः ।।3 ।।

Sprashanti Padai: Hades.

नभः शिरस्सु वहन्ति वृक्षाः ।।4 ।।

पयोदर्पणे स्वप्रतिबिम्बम्।

कौतुकेन पश्यन्ति वृक्षाः ।।5 ।।

Prasarya swachchaya sanstharanam.)

Kurvanti Satkaram Vriksha: ..6 ..

Thank you

Similar questions